Skip to content
।।अथ बगलामुखी सहस्रनामस्तोत्रम्।।
सुरालयप्रधाने तु देवदेवं महेश्वरम् । शैलाधिराजतनया संग्रहे तमुवाच ह ॥1॥
।।श्रीदेव्युवाच।।
परमेष्ठिन् परं धाम प्रधान परमेश्वर । नाम्नां सहस्र बगलामुख्याद्या ब्रूहि वल्लभ ॥2॥
।।ईश्वर उवाच।।
शृणु देवि प्रवक्ष्यामि नामधेयसहस्रकम् । परब्रह्मास्त्रविद्यायाश्चतुर्वर्गफलप्रदम् ॥3॥
गुह्याद् गुह्यतरं देवि सर्वसिद्धैकवन्दितम् । अतिगुप्ततरं विद्या सर्वतन्त्रेषु गोपिता ॥4॥
विशेषतः कलियुगे महासिद्धयोघदायिनी । गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥5॥
अप्रकाश्यमिदं सत्यं स्वयोनिरिव सुब्रते । रोधिनी विघ्नसंघानां मोहिनी सर्वयोषिताम् ॥ 6॥
स्तम्भिनी राजसैन्यानां वादिनी परवादिनाम् । पुरा चैकार्णवे घोरे काले परमभैरवः ।।7।।
सुन्दरीसहितो देवं केशवं क्लेशनाशनः । उरगासनमासीनं योगनिद्रामुपागतम् ।।8।।
निद्राकाले च ते काले मया प्रोक्तः सनातनः । महास्तम्भकरं देवि स्तोत्रं वा शतनामकम् ।।9।।
सहस्रनाम परमं वद देवस्य कस्यचित् ।
।।श्रीभगवानुवाच।।
शृणु शङ्कर देवेश परमातिरहस्यकम् ।।10।।
अजोऽहं यत्प्रसादेन विष्णुः सर्वेश्वरेश्वरः । गोपनीयं प्रयत्नेन प्रकाशात् सिद्धिहानिकृत् ।।11।।
अस्य श्रीपीताम्बरीसहस्रनामस्तोत्रमन्त्रस्य भगवान् सदाशिव ऋषिः, अनुष्टुप् छन्दः, श्रीजगद्वश्यकरी पीताम्बरी देवता, सर्वाभीष्ट सिध्ययर्थे विनियोगः ।
।।अथ ध्यानम्।।
पीताम्बरपरीधानां पीनोन्नतपयोधराम् । जटामुकुटशोभाढ्यां पीतभूमिसुखासनाम् ।।12।।
शत्रोजिह्वां मुद्गरं च विभ्रतीं परमां कलाम् । सर्वागमपुराणेषु विख्यातां भुवनत्रये ।।13।।
सृष्टिस्थितिविनाशानामादिभूतां महेश्वरीम् । गोप्यां सर्वप्रयत्नेन शृणु तां कथयामि ते ॥14॥
जगद्विध्वंसिनीं देवीमजरामरकारिणीम् । तां नमामि महामायां महदैश्वर्यदायिनीम् ।।15।।
प्रणवं पूर्वमुद्धृत्य स्थिरमायां ततो वदेत् । बगलामुखि सर्वेति दुष्टानां वाचमेव च ।।16।॥
मुखं पदं स्तम्भयेति जिह्वां कीलय बुद्धिमत् । विनाशयेति तारं च स्थिरमायां ततो वदेत् ।।17।।
वह्निप्रियां ततो मन्त्रश्चतुर्वर्गफलप्रदः । ब्रह्मास्त्र ब्रह्मविद्या च ब्रह्ममाया सनातनी ।॥18॥
ब्रह्मेशी ब्रह्मकैवल्यवगला ब्रह्मचारिणी । नित्यानन्दा नित्यसिद्धा नित्यरूपा निरामया ।।19।॥
सन्धारिणी महामाया कटाक्षक्षेमकारिणी । कमला विमला नीला रत्नकान्तिर्गुणाश्रिता ।॥20॥
कामप्रिया कामरता कामकामस्वरूपिणी । मङ्गला विजया जाया सर्वमङ्गलकारिणी ॥21॥
कामिनी कामनी काम्या कामुका कामचारिणी । कामप्रिया कामरता कामा कामस्वरूपिणी ।।22।।
कामाख्या कामबीजस्था कामपीठनिवासिनी । कामदा कामहा काली कपाली च करालिका ॥23॥
कंसारिः कमला कामा कैलासेश्वरवल्लभा । कात्यायनी केशवा च करुणा कामकेलिभुक् ।।24।।
क्रिया कीतिः कृत्तिका च काशिका मथुरा शिवा । कालाक्षी कालिका काली धवलाननसुन्दरी ।।25।।
खेचरी च खमुर्तिश्च क्षुद्रा क्षुद्रक्षुधा वरा। खङ्गहस्ता खङ्गरता खङ्गिनी खर्परप्रिया ।।26।।
गङ्गा गौरी गामिनी च गीता गोत्रविवर्धनी । गोधरा गोकरा गोधा गन्धर्वपुरवासिनी ।॥ 27।।
गन्धर्वा गन्धर्वकला गोपनी गरुड़ासना । गोविन्दभावा गोविन्दा गान्धारी गन्धमादिनी ।। 28।।
गौराङ्गी गोपिकामूर्तिर्गोपी गोष्ठनिवासिनी । गन्धा गजेन्द्रगा मान्या गदाधरप्रिया ग्रहा ॥29॥
घोरघोरा घोररूपा घनश्रोणी घनप्रभा । दैत्येन्द्रप्रवला घण्टावादिनी घोरनिस्वना ।।30।।
डाकिन्युमा उपेन्द्रा च उर्वशी उरगासना । उत्तमा उन्नता उन्ना उत्तमस्थानवासिनी ।।31।।
चामुण्डा मुण्डिता चण्डी चण्डदर्पहरेति च । उग्रचण्डा चण्डचण्डा चण्डदैत्यविनाशिनी ॥32॥
चण्डरूपा प्रचण्डा च चण्डा चण्डशरीरिणी । चतुर्भुजा प्रचण्डा च चराचरनिवासिनी ।।33।।
क्षत्रप्रायश्शिरोवाहा छला छलतरा छली । क्षत्ररूपा क्षत्रधरा क्षत्रियक्षयकारिणी ॥34॥
जया च जयदुर्गा च जयन्ती जयदा परा । जायिनी जयिनी ज्योत्स्ना जटाधरप्रियाऽजिता ॥35।।
जितेन्द्रिया जितक्रोधा जयमाना जनेश्वरी । जितमृत्युर्जरातीता जाह्नवी जनकात्मजा ।। 36।।
झङ्कारा झञ्झरि झण्टा झङ्कारी झकशोभिनी । झखा झमेशा झङ्कारी योनिकल्याणदायिनी ।।37।।
झञ्झरा झमुरी झारा झरा झरतरा परा । झञ्झा झमेता झङ्कारी झणा कल्याणदायिनी ॥38॥
ईमना मानसी चिन्त्या ईमुना शङ्करप्रिया । टङ्कारी टिटिका टीका टङ्किनी चटवर्गगा ।॥39॥
टापा टोपा टटपतिष्टमनी टमनप्रिया । ठकारधारिणी ठीका ठङ्करी ठिकरप्रिया ॥40।।
ठेकठासा ठकरती ठामिनी ठमनप्रिया । डारहा डाकिनी डारा डामरा डमरप्रिया ॥41॥
डाकिनी डडयुक्ता च डमरूकरवल्लभा । ढक्का ढक्की ढक्कनादा ढोलशब्दप्रबोधिनी ॥42॥
ढामिनी ढामनप्रीता ढगतन्त्रप्रकाशिनी । अनेकरूपिणी अम्बा अणिमा सिद्धिदायिनी ॥43॥
अमन्त्रिणी अणुकरी अणुमद्भानुसंस्थिता । तारा तन्त्रवती तन्त्रतत्त्वरूपा तपस्विनी ॥44।॥
तरङ्गिणी तत्त्वपरा तन्त्रिका तन्त्रविग्रहा । तपोरूपा तत्त्वदात्री तपःप्रीतिप्रधर्षिणी ॥45॥
तन्त्रयन्त्रार्चनपरा तलातलनिवासिनी । तल्पदा त्वल्पदा काम्या स्थिरा स्थिरतरा स्थितिः ।।46।।
स्थाणुप्रिया स्थपरास्थिलता स्थानप्रदायिनी । दिगम्बरा दयारूपा दावाग्निदमनी दमा ।।47।।
दुर्गा दुर्गपरा देवी दुष्टदैत्यविनाशिनी । दमनप्रमदा दैत्यदया दानपरायणा ।।48।।
दुर्गातिनाशिनी दान्ता दस्भिनी दम्भवर्जिता । दिगम्बरप्रिया दम्भा दैत्यदम्भविदारिणी ॥49॥
दमना दशनसौन्दर्या दानवेन्द्रविनाशिनी । दयाधरा च दमनी दर्भपत्रविलासिनी ।।50।।
धारिणी धरिणी धात्री धराधरधरप्रिया । धराधरसुता देवी सुधर्मा धर्मचारिणी ॥51॥
धर्मज्ञा धवला धूला धनदा धनवर्धिनी । धीराऽधीरा धीरतरा धीरसिद्धिप्रदायिनी ।।52।।
धन्वन्तरिधरा धीरा ध्येया ध्यानस्वरूपिणी । नारायणी नारसिंही नित्यानन्दा नरोत्तमाः ।।53।।
नक्ता नक्तवती नित्या नीलजीमूतसन्निभा । नीलाङ्गी नीलवस्त्रा च नीलपर्वतवासिनी ॥54।।
सुनीलपुष्पखचिता नीलजम्बुसमप्रभा । नित्याख्या षोडशी विद्या नित्या नित्यसुखावहा ।।55।।
नर्मदा नन्दना नन्दा नन्दानन्दविवर्धिनी । यशोदानन्दतनया नन्दनोद्यानवासिनी ।॥56॥
नागान्तका नागवृद्धा नागपत्नी च नागिनी । नमिताशेषजनता नमस्कारवती नमः ।।57।।
पीताम्बरा पार्वती च पीताम्बरविभूषिता । पीतमाल्याम्बरधरा पीताभा पिङ्गमूर्धजा ।।58।।
पीतपुष्पार्चनरता पीतपुष्पसर्माचिता । परप्रभा पितृपतिः परसैन्यविनाशिनी ।।59।।
परमा परतन्त्रा च परमन्त्रा परापरा । पराविद्या परासिद्धिः परास्थानप्रदायिनी ।।60।।
पुष्पा पुष्पवती नित्या पुष्पमालाविभूषिता । पुरातना पूर्वपरा परसिद्धिप्रदायिनी ॥61॥
पीतानितम्बिनी पीता पीनोन्नतपयस्विनी । प्रेमा प्रमध्यमा शेषा पद्मपत्रविलासिनी ।।62।।
पद्मावती पद्मनेत्रा पद्मा पद्ममुखी परा। पद्मासना पद्मप्रिया पद्मरागस्वरूपिणी ॥63॥
पावनी पालिका पात्री परदा वरदा शिवा । प्रेतसंस्था परानन्दा परब्रह्मस्वरूपिणी ।।64।।
जिनेश्वरप्रिया देवी पशुरक्तरतप्रिया । पशुमांसप्रियाऽपर्णा परामृतपरायणा ।।65।।
पाशिनी पाशिका चापि पशुध्नी पशुभाषिणी । फुल्लारविन्दवदनी फुल्लोत्पलशरीरिणी ॥66॥
परानन्दप्रदा वीणा पशुपाशविनाशिनी । फुत्कारा फुत्करा फेणी फुल्लेन्दीवरलोचना ॥67॥
फट्मंत्रा स्फटिका स्वाहा स्फोटा च फट्स्वरूपिणी। स्फाटिका घुटिका घोरा स्फाटिकाद्रिस्वरूपिणी॥68॥
वराङ्गना वरधरा वाराही वासुकी वरा । विन्दुस्था विन्दुनी वाणी विन्दुचक्रनिवासिनी ॥69।।
विद्याघरी विशालाक्षी काशीवासिजनप्रिया । वेदविद्या विरूपाक्षी विश्वयुग् बहुरूपिणी ।।70।।
ब्रब्रह्मशक्तिर्विष्णुशक्तिः पञ्चवक्त्रा शिवप्रिया । वैकुण्ठवासिनी देवी वैकुण्ठपददायिनी ॥71।।
ब्रह्मरूपा विष्णुरूपा परब्रह्ममहेश्वरी । भवप्रिया भवोद्भावा भवरूपा भवोत्तमा ॥72॥
भवपारा भवाधारा भाग्यवत्प्रियकारिणी । भद्रा सुभद्रा भवदा शुम्भदैत्यविनाशिनी ॥73।।
भवानी भैरवी भीमा भद्रकाली सुभद्रिका । भगिनी भगरूपा च भगमाना भगोत्तमा ।।74।।
भगप्रिया भगवती भगवासा भगाकरा । भगसृष्टा भाग्यवती भगरूपा भगासिनी ।।75।।
भगलिङ्गप्रिया देवी भगलिङ्गपरायणा । भगलिङ्गस्वरूपा च भगलिङ्गविनोदिनी ॥76।।
भगलिङ्गरता देवी भगलिङ्गनिवासिनी । भगमाला भगकला भगाधारा भगाम्बरा ॥77॥
भगवेगा भगाभूषा भगेन्द्रा भाग्यरूपिणी । भगलिङ्गाङ्गसम्भोगा भगलिङ्गासवावहा ।।78।।
भगलिङ्गसमाधुर्य्या भगलिङ्गनिवेशिता । भगलिङ्गसुपूजा च भगलिङ्गसमन्विता ।।79।।
भगलिङ्गविरक्ता च भगलिङ्गसमावृता । माधवी माधवी मान्या मधुरा मधुमानिनी ।।80।।
मन्दहासा महामाया मोहिनी महदुत्तमा । महामोहा महाविद्या महाघोरा महास्मृतिः ॥81॥
मनस्विनी मानवती मोदिनी मधुरानना । मेनका मानिनी मान्या मणिरत्नविभूषिता ।॥82॥
मल्लिका मौलिका माला मालाधरमदोत्तमा । मदना सुन्दरी मेघा मधुमत्ता मधुप्रिया ।।83।।
मत्तहंसा समोन्नासा मत्तसिंहमहासनी । महेन्द्रवल्लभा भीमा मौल्यन्च मिथुनात्मजा ।॥84।।
महाकाल्या महाकाली मनोबुद्धिर्महोत्कटा । माहेश्वरी महामाया महिषासुरघातित्ती ।।85।।
मधुरा कीर्तिमत्ता च मत्तमातङ्गगामिनी । मदप्रिया मांसरता मत्तयुक् कामकारिणी ॥86॥
मैथुन्यवल्लभा देवी महानन्दा महोत्सवा । मरीचिर्मा रतिर्माया मनोबुद्धिप्रदायिनी ।।87।।
मोहा मोक्षा महालक्ष्मीर्महत्पदप्रदायिनी । यमरूपा च यमुना जयन्ती च जयप्रदा ।।88।।
याम्या यमवती युद्धा यदोः कुलविवर्धिनी । रमा रामा रामपत्नी रत्नमाला रतिप्रिया ।॥89॥
रत्नसिंहासनस्था च रत्नाभरणमण्डिता । रमणी रमणीया च रत्या रसपरायणा ॥90।।
रतानन्दा रतवती रघूणां कुलवर्धिनी । रमणारिपरिभ्राज्या रैधा राधिकरत्नजा ।।91।।
रावी रसस्वरूपा च रात्रिराजसुखावहा । ऋतुजा ऋतुदा ऋद्धा ऋतुरूपा ऋतुप्रिया ॥92॥
रक्तप्रिया रक्तवती रङ्गिणी रक्तदन्तिका । लक्ष्मीर्लज्जा च लतिका लोलालग्ना निताक्षिणी ॥93॥
लीला लीलावती लोभा हर्षाह्लादनपट्टिका । ब्रह्मस्थिता ब्रह्मरूपा ब्रह्मणा वेदवन्दिता ।॥94॥
ब्रह्मोद्भवा ब्रह्मकला ब्रह्माणी ब्रह्मबोधिनी । वेदाङ्गना वेदरूपा वनिता विनता बसा ।।95।।
बाला च युवती वृद्धा ब्रह्मकर्मपरायणा । विन्ध्यस्था विन्ध्यवासी च विन्दुयुग् विन्दुभूषणा ।॥96॥
विद्यावती वेदधारी व्यापिका बर्हिणी कला । वामाचारप्रिया वह्निर्वामाचारपरायणा ।।97॥
वामाचाररता देवी वासुदेवप्रियोत्तमा । बुद्धेन्द्रिया विबुद्धा च बुद्धा चरणमालिनी ॥98॥
वन्धमोचनकर्मी च वारुणा वरुणालया । शिवा शिवप्रिया शुद्धा शुद्धाङ्गी शुक्लवर्णिका ॥99॥
शुक्लपुष्पत्रिया शुक्ला शिवधर्मपरायणा । शुक्लस्था शुक्लिनी शुक्लरूपा शुक्लपशुप्रिया ॥100॥
शुक्रस्था शुक्रिणी शुक्रा शुकरूपा च शुक्रिका । षण्मुखी च षडङ्गा च षट्चक्रविनिवासिनी ॥101॥ षड्गन्थियुक्ता षोढा च षण्माता च षडात्मिका । षडङ्गयुवती देवी षडङ्गप्रकृतिर्वशी ।।102।।
षडानना षडस्त्रा च षष्ठी पष्ठेश्वरी प्रिया । षडङ्गवादा षोडशी च षोढा न्यासस्वरूपिणी ।।103॥
षट्चक्रभेदनकरी षट्चक्रस्थस्वरूपिणी । षोडशस्वररूपा च षण्मुखी षड्रदान्विता ॥104।।
सनकादिस्वरूपा च शिवधर्मपरायणा । सिद्धा सप्तस्वरी शुद्धा सुरमाता स्वरोत्तमा ॥105॥
सिद्धविद्या सिद्धमाता सिद्धासिद्धस्वरूपिणी । हरा हरप्रिया हारा हरिणी हारयुक् तथा ॥106॥
हरिरूपा हरिधारा हरिणाक्षी हरिप्रिया । हेतुप्रिया हेतुरता हिताहितस्वरूपिणी ।।107।।
क्षमा क्षमावती क्षीता क्षुद्रघण्टाविभूषणा । क्षयङ्करी क्षितीशा च क्षीणमध्यसुशोभना ॥108॥
अजाऽनन्ता अपर्णा च अहल्या शेषशायिनी । स्वान्तर्गता च साधूनामन्तरानन्तरूपिणी ॥109।।
अरूपा अमला चार्द्धा अनन्तगुणशालिनी । स्वविद्या विद्यका विद्याविद्या चारविन्दलोचना ।।110।।
अपराजिता जातवेदा अजपा अमरावती ।अल्पा स्वल्पा अनल्पाऽऽद्या अणिमासिद्धिदायिनी ॥111।।
अष्टसिद्धिप्रदा देवी रूपलक्षणसंयुता । अरविन्दमुखी देवी भोगसौख्यप्रदायिनी ॥112।।
आदिविद्या आदिभूता आदिसिद्धिप्रदायिनी । सीत्काररूपिणी देवी सर्वासनविभूषिता ॥113।।
इन्द्रप्रिया च इन्द्राणी इन्द्रप्रस्थनिवासिनी । इन्द्राक्षी इन्द्रबज्रा च इन्द्रवद्योक्षिणी त्तथा ।।114॥
ईला कामनिवासा च ईश्वरीश्वरवल्लभा । जननी चेश्वरी दीना भेदा चेश्वरकर्मकृत् ॥115॥
उमा कात्यायनी ऊर्द्धा मीना चोत्तरवासिनी। उमापतिप्रिया देवी शिवा चोङ्काररूपिणी ।।116।।
उरगेन्द्रशिरोरत्ना उरगोरगवल्लभा । उद्यानवासिनी माला प्रशस्तमणिभूषणा ।।117।।
ऊर्द्धदन्तोत्तमाङ्गी च उत्तमा चोर्ध्वकेशिनी । उमासिद्धिप्रदा या च उरगासनसंस्थिता ।।118॥
ऋषिपुत्री ऋषिच्छन्दा ऋद्धिसिद्धिप्रदायित्ती । उत्सवोत्त्सवसीमान्ता कामिका च गुणान्विता ।। 119।।
एला एकारविद्या च एणी विद्याधरा तथा । ॐ कारवलयोपेता ॐकारपरमा कला ।।120।।
ॐ वद वद वाणी च ॐ काराक्षरमण्डिता । ऐन्द्री कुलिशहस्ता च ॐ लोकपरवासिनी ॥121॥
ॐकारमध्यवीजा च ॐ नमो रूपधारिणी । परब्रह्मस्वरूपा च अंशुकांशुकवल्लभा ॥122॥
ॐकारा अः फट्मन्त्रा च अक्षाक्षरविभूषिता । अमन्त्रा मन्त्ररूपा च पदशोभासमन्विता ॥123॥
प्रणवोङ्काररूपा च प्रणवोच्चारभाक् पुनः । ह्रींकाररूपा ह्रींकारी वाग्बीजाक्षरभूषणा ॥124॥
हृल्लेखा सिद्धियोगा चहृत्पद्मासनसंस्थिता । बीजाख्या नेत्रहृदया ह्रींबीजा भुवनेश्वरी ।।125॥
क्लीं कामराजक्लिन्ना च चतुर्वर्गफलप्रदा । क्लीं क्लीं क्लीं रूपिका देवी क्रीं क्रीं क्रीं नामधारिणी ॥126॥
कमला शक्तिबीजा च पाशाङ्कुशविभूषिता । श्रीं श्रींकारा महाविद्या श्रद्धा श्रद्धावती तथा ।।127।।
ॐ ऐं क्लीं ह्रीं श्रीं परा च क्लींकारी परमा कला । ह्रीं क्लीं श्रीङ्कारस्वरूपा सर्वकर्मफलप्रदा ।।128।।
सर्वाढया सर्वदेवी च सर्वसिद्धिप्रदा तथा । सर्वज्ञा सर्वशक्तिश्च वाग्विभूतिप्रदायिनी ।।129॥
सर्वमोक्षप्रदा देवी सर्वभोगप्रदायिनी । गुणेन्द्रवल्लभा वामा सर्वशक्तिप्रदायिनी ।।130॥
सर्वानन्दमयी चैव सर्वसिद्धिप्रदायिनी । सर्वचक्रेश्वरी देवी सर्वसिद्धेश्वरी तथा ॥131॥
सर्वप्रियङ्करी चैव सर्वसौख्यप्रदायिनी । सर्वानन्दप्रदा देवी ब्रह्मानन्दप्रदायिनी ।।132॥
मनोवाञ्छितदात्री च मनोबुद्धिसमन्विता । अकारादिक्षकारान्ता दुर्गा दुर्गतिनाशिनी ।।133॥
पद्मनेत्रा सुनेत्रा च स्वधा स्वाहा वषट्करी । स्ववर्गा देववर्गा च तवर्गा च समन्विता ।।134॥
अन्तस्था वेश्मरूपा च नवदुर्गा नरोत्तमा । तत्त्वसिद्धिप्रदा नीला तथा नीलपताकिनी ।।135।।
नित्यरूपा निशाकारी स्तम्भिनी मोहिनीति च । वशङ्करी तथोच्चाटी उन्मादी कर्षिणीति च ।।136।।
मातङ्गी मधुमत्ता च अणिमा लधिमा तथा । सिद्धा मोक्षप्रदा नित्या नित्यानन्दप्रदायिनी ॥137।।
रक्ताङ्गी रक्तनेत्रा च रक्तचन्दनभूषिता । स्वल्पसिद्धिः सुकल्पा च दिव्याचरणशुक्रभा ।। 138।।
संक्रान्तिः सर्वविद्या च सस्यवासरभूषिता । प्रथमा च द्वितीया च तृतीया च चतुर्थिका ।।139।।
पञ्चमी चैव पष्ठी च विशुद्धा सप्तमी तथा । अष्टमी नवमी चैव दशम्येकादशी तथा ।।140॥
द्वादशी त्रयोदशी च चतुर्दश्यथ पूर्णिमा । अमावस्या तथा पूर्वा उत्तरा परिपूर्णिमा ।।141॥
खङ्गिनी चक्रिणी घोरा गदिनी शूलिनी तथा । भुशुण्डी चापिनी वाणा सर्वायुधविभीषणा ।।142॥
कुलेश्वरी कुलवती कुलाचारपरायणा । कुलकर्मसुरक्ता च कुलाचारप्रवर्धिनी ।।143॥
कीतिः श्रीः चरमा रामा धर्म्मायै सततं नमः । क्षमा धृतिः स्मृतिर्मेधा कल्पवृक्षनिवासिनी ।।144॥
उग्रा उग्रप्रभा गौरी वेदविद्याविधिनी । साध्या सिद्धा सुसिद्धा च विप्ररूपा तथैव च ॥145॥
काली कराली काल्या च कालदैत्यविनाशिनी । कौलिनी कालिकी चैव कचटतपवर्णिका ।।146॥
जयिनी जययुक्ता च जयदा जृम्भिणी तथा । स्राविणी द्राविणी देवी भरुण्डा विन्ध्यवासिनी ॥147॥
ज्योतिर्भूता च जयदा ज्वालामालासमाकुला । भिन्ना भिन्नप्रकाशा च विभिन्ना भिन्नरूपिणी ॥148॥
अश्विनी भरणी चैव नक्षत्रसम्भवानिला । काश्यपी विनता ख्याता दितिजा दितिरेव च ॥149॥
कीर्तिः कामप्रिया देवी कीर्त्या कीर्तिविवर्धिनी । सद्योमांससमालब्धा सद्यश्छिन्नासिशङ्करा ॥150॥
दक्षिणा चोत्तरा पूर्वा पश्चिमा दिक् तथैव च । अग्निनैऋतिवायव्या ईशान्या दिक् तथा स्मृता ॥151॥
ऊर्ध्वाङ्गाऽधोगता श्वेता कृष्णा रक्ता च पीतका । चतुर्वर्गा चतुर्वर्णा चतुर्मात्रात्मिकाक्षरा ॥152॥
चतुर्मुखी चतुर्वेदा चतुर्विद्या चतुर्मुखा । चतुर्गणा चतुर्माता चतुर्वर्गफलप्रदा ॥153॥
धात्री विधात्री मिथुना नारी नायकवासिनी । सुरा मुदा मुदवती मोदिनी मेनकात्मजा ॥154॥
ऊर्ध्वकाली सिद्धिकाली दक्षिणाकालिका शिवा । नील्या सरस्वती सा त्वं बगला छिन्नमस्तका ॥155॥
सर्वेश्वरी सिद्धिविद्या परा परमदेवता । हिङ्गुला हिङ्गुलाङ्गी च हिङ्गुलाधरवासिनी ॥156॥
हिङ्गुलोत्तमवर्णाभा हिङ्गुलाभरणा च सा । जाग्रती च जगन्माता जगदीश्वरवल्लभा ॥157॥
जनार्दनप्रिया देवी जययुक्ता जयप्रदा । जगदानन्दकारी च जगदाह्लादकारिणी ॥158॥
ज्ञानदानकरी यज्ञा जानकी जनकप्रिया । जयन्ती जयदा नित्या ज्वलदग्निसमप्रभा ॥159॥
विद्याधरा च विम्बोष्ठी कैलासाचलवासिनी । विभवा वडवाग्निश्च अग्निहोत्रफलप्रदा ॥160॥
मन्त्ररूपा परा देवी तथैव गुरुरूपिणी । गया गङ्गा गोमती च प्रभासा पुष्करापि च ॥161॥
विन्ध्याचलरता देवी विन्ध्याचलनिवासिनी । बहुबहुसुन्दरी च कंसासुरविनाशिनी ॥162॥
शूलिनी शूलहस्ता च वज्रा वज्रहरापि च । दुर्गा शिवा शान्तिकरी ब्रह्माणी ब्राह्मणप्रिया ॥163॥
सर्वलोकप्रणेत्री च सर्वरोगहरापि च । मङ्गला शोभना शुद्धा निष्कला परमा कला ॥164॥
विश्वेश्वरी विश्वमाता ललिता हसितानना । सदाशिवा उमा क्षेमा चण्डिका चण्डविक्रमा ॥165॥
सर्वदेवमयी देवी सर्वागमभयापहा । ब्रह्मेशविष्णुनमिता सर्वकल्याणकारिणी ॥166॥
योगिनी योगमाता च योगीन्द्रहृदयस्थिता । योगिजाया योगवती योगीन्द्रानन्ददायिनी ॥167॥
इन्द्रादिनमिता देवी ईश्वरी चेश्वरप्रिया । विशुद्धिदा भयहरा भक्तद्वेषिभयङ्करी ॥168॥
भववेषा कामिनी च भरुण्डा भयकारिणी । बलभद्रप्रियाकारा संसारार्णवतारिणी ॥169॥
पञ्चभूता सर्वभूता विभूतिर्भूतिधारिणी । सिंहवाहा महामोहा मोहपाशविनाशिनी ॥170॥
मन्दुरा मदिरा मुद्रा मुद्रामुदगरधारिणी । सावित्री च महादेवी परप्रियनिनायिका ॥171॥
यमदूती च पिङ्गाक्षी वैष्णवी शङ्करी तथा । चन्द्रप्रिया चन्द्ररता चन्दनारण्यवासिनी ॥172॥
चन्दनेन्द्रसमायुक्ता चण्डदैत्यविनाशिनी । सर्वेश्वरी यक्षिणी च किराती राक्षसी तथा ॥173॥
महाभोगवती देवी महामोक्षप्रदायिनी । विश्वहन्त्री विश्वरूपा विश्वसंहारकारिणी ॥174॥
धात्री च सर्वलोकानां हितकारणकामिनी । कमला सूक्ष्मदा देवी धात्री हरविनाशिनी ॥175॥
सुरेन्द्रपूजिता सिद्धा महातेजोवतीति च । परा रूपवती देवी त्रैलोक्याकर्षकारिणी ॥176॥
इति ते कथितं देवि पीतानामसहस्रकम् । पठेद् वा पाठयेद् वापि सर्वसिद्धिर्भवेत् प्रिये ॥177॥
इति मे विष्णुना प्रोक्तं महास्तम्भकरं परम् । प्रातःकाले च मध्याह्ने सन्ध्याकाले च पार्वति ॥178॥
एकचित्तः पठेदेतत् सर्वसिद्धिर्भविष्यति । एकवारं पठेद् यस्तु सर्वपापक्षयो भवेत् ॥179॥
द्विवारं च पठेद् यस्तु विघ्नेश्वरसमो भवेत् । त्रिवारपठनाद् देवि सर्व सिध्यति सर्वथा ॥180॥
स्तवस्यास्य प्रभावेण साक्षाद्भवति सुव्रते । मोक्षार्थी लभते मोक्ष धनार्थी लभते धनम् ॥181॥
विद्यार्थी लभते विद्यां तर्कव्याकरणान्विताम् । महित्वं वत्सरान्ताच्च शत्रुहानिः प्रजायते ॥182॥
क्षोणीपतिर्वशस्तस्य स्मरणे सदृशो भवेत् । यः पठेत् सर्वदा भक्त्तच्चा श्रेयस्तु भवति प्रिये ॥183॥
गणाध्यक्षप्रतिनिधिः कविकाव्यपरी वरः । गोपनीयं प्रयत्नेन जननीजारवत् सदा ॥184॥
हेतुयुक्तो भवेन्नित्यं शक्तियुक्तः सदा भवेत् । य इदं पठते नित्यं शिवेन सदृशो भवेत् ॥185॥
जीवन् धर्मार्थभोगी स्यान् मृतो मोक्षपतिर्भवेत् । सत्यं सत्यं महादेवि सत्यं सत्यं न संशयः ॥186॥
स्तवस्यास्य प्रभावेण देवेन सह मोदते । सुचित्ताश्च सुराः सर्वे स्तवराजस्य कीर्तनात् ॥187॥
पीताम्बरपरीधानां पीतगन्धानुलेपनाम् । परमोदयकीर्तिः स्यात् स्मरतः सुरसुन्दरि ॥188॥
।।इति श्रीउत्कटशम्बरे नागेन्द्रप्रयाणतन्त्रे षोडशसहस्र विष्णुशङ्करसंवादे श्रीपीताम्बरीसहस्रनामस्तोत्रम् समाप्तम्।।
Post Views: 18